A 189-17 Śyāmābhaktisudhārṇava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 189/17
Title: Śyāmābhaktisudhārṇava
Dimensions: 25 x 12 cm x 40 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/133
Remarks:
Reel No. A 189-17
Inventory No.: 74709
Title Śyāmābhaktisudhārṇava
Remarks An alternative title is: Śyāmasaparyāvidhi (CATALOGUS CATALOGORUM, Part I by THEODOR AUFRECHT pp. 105 and 664
Author Kāśīnātha Bhaṭṭa, also called Śivānandanātha, grandson of Śivarāma Bhaṭṭa and pupil of Ananta (CATALOGUS CATALOGORUM, Part I by THEODOR AUFRECHT pp. 105)
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.0 x 12.0 cm
Folios 39
Lines per Folio 10
Foliation figures on the verso, in the upper left-hand margin under the abbreviation śyā.su. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 4/133
Manuscript Features
The MS is missing fol. 9, and would otherwise contain the complete text of the 7th taraṅga.
There are two exposures of fols. 1v–2r.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīgurubhyo namaḥ ||
anantākhyaṃ gurun naumi kavitvapratibhāskaram ||
śāstravallījalacaraṃ sphuratkīrttikaraṃ param ||
anādyāyākhilādyāyā māyine gatapāyineḥ ||<ref name="ftn1">For anādyāyākhilādyāya māyine gatamāyine.</ref>
arūpāya sarūpāya dakṣiṇāmūrttaye namaḥ ||
yā vidyety abhidhīyate śrutipathe śaktisadādyā parā
sarvajñā bhavabaṃdhabhinninipuṇā<ref name="ftn2">For bhavabaṃdhabhittinipuṇā.</ref> sarvāśaye saṃsthitā ||
durgā yā sudurātmabhiś ca munī(!)bhir dhyātāspadaṃ prāpitā
pratyakṣā bhavati(!)ha sā bhagavati(!) buddhipradā me stu vai⟨ḥ⟩ ||
nānātaṃtrāṇi vijñāya jayarāmapī(!)tu[r] mukhāt ||
karoti kāśinātho yaṃ śyāmābhaktisudhārṇavam ||
tatrādau bhaktiḥ ||
sā trī(!)dhā mānasi(!) vāciki(!) kā[yi]kī ca⟨ḥ⟩ || tathā ca laiṃge⟨ḥ⟩ ||
tasmāt sevā buddhaiḥ proktā bhaktiśabdena bhūyasī⟨ḥ⟩ ||
bhajanaṃ bhaktir ity uktaṃ vāṅmanaḥkā⟨r⟩yakarmabhir iti || (fol. 1v1–6)
End
svakīyāṃ parakīyāṃ vā sāmānyavanitāṃ tathā ||
yajeyus tāḥ samākṛṣya kṣatraviṭśūdrajātaye⟨ḥ⟩ ||
pūjākāle ca deveśi vikāraṃ varjayet sadā ||
vikārāt siddhihāniḥ syāt sādhakasya na śaṃsayaḥ ||
iti ||
na⟪ṃ⟫ maṃtraṃ taṃtraṃ vā kim api khalu vid yo girisuto |
kvayāṃ<ref name="ftn3">For kvāyaṃ.</ref> kiṃ kurmas tava caraṇasevā na ciratā⟨ḥ⟩ ||<ref name="ftn4">Pāda b is unmetrical.</ref>
aye⟨ḥ⟩ mātaḥ prātaḥprabhṛtidivasās†tā vadhivayaṃ†
kaṭuṃbārtha śiva śiva nayāmo nijavayaḥ ||<ref name="ftn5">The meter is incorrect. One possible emendation: kuṭuṃbārthaṃ nityaṃ śiva śiva nayāmo nijavayaḥ.</ref> ❁ || ❁ || (fol. 40r7–9)
Colophon
iti śrīmacchrutismṛtipurāṇamatapramāṇavā(!)rāvārapāri(!)ṇasarvatantraca<ref name="ftn6">Some syllables are missing.</ref>dakṣiṇācāra-tantradhurīṇaśrījaye(!)rāmabhaṭṭasuta†vārasi†garbhasaṃbhavakāśināthaviracite śyāmābhaktisudhārṇave saptamas taraṅga[ḥ] || 7 || ❁ || ❁ ||
ayaṃ samāptasaptamas taraṅga(!) || || (fol. 40r10–11)
Microfilm Details
Reel No. A 189/17
Date of Filming 03-11-1971
Exposures 43
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 01-07-2008
Bibliography
<references/>