A 189-17 Śyāmābhaktisudhārṇava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 189/17
Title: Śyāmābhaktisudhārṇava
Dimensions: 25 x 12 cm x 40 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/133
Remarks:


Reel No. A 189-17

Inventory No.: 74709

Title Śyāmābhaktisudhārṇava

Remarks An alternative title is: Śyāmasaparyāvidhi (CATALOGUS CATALOGORUM, Part I by THEODOR AUFRECHT pp. 105 and 664

Author Kāśīnātha Bhaṭṭa, also called Śivānandanātha, grandson of Śivarāma Bhaṭṭa and pupil of Ananta (CATALOGUS CATALOGORUM, Part I by THEODOR AUFRECHT pp. 105)

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.0 x 12.0 cm

Folios 39

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation śyā.su. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/133

Manuscript Features

The MS is missing fol. 9, and would otherwise contain the complete text of the 7th taraṅga.

There are two exposures of fols. 1v–2r.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīgurubhyo namaḥ ||

anantākhyaṃ gurun naumi kavitvapratibhāskaram ||

śāstravallījalacaraṃ sphuratkīrttikaraṃ param ||

anādyāyākhilādyāyā māyine gatapāyineḥ ||<ref name="ftn1">For anādyāyākhilādyāya māyine gatamāyine.</ref>

arūpāya sarūpāya dakṣiṇāmūrttaye namaḥ ||

yā vidyety abhidhīyate śrutipathe śaktisadādyā parā

sarvajñā bhavabaṃdhabhinninipuṇā<ref name="ftn2">For bhavabaṃdhabhittinipuṇā.</ref> sarvāśaye saṃsthitā ||

durgā yā sudurātmabhiś ca munī(!)bhir dhyātāspadaṃ prāpitā

pratyakṣā bhavati(!)ha sā bhagavati(!) buddhipradā me stu vai⟨ḥ⟩ ||

nānātaṃtrāṇi vijñāya jayarāmapī(!)tu[r] mukhāt ||

karoti kāśinātho yaṃ śyāmābhaktisudhārṇavam ||

tatrādau bhaktiḥ ||

sā trī(!)dhā mānasi(!) vāciki(!) kā[yi]kī ca⟨ḥ⟩ || tathā ca laiṃge⟨ḥ⟩ ||

tasmāt sevā buddhaiḥ proktā bhaktiśabdena bhūyasī⟨ḥ⟩ ||

bhajanaṃ bhaktir ity uktaṃ vāṅmanaḥkā⟨r⟩yakarmabhir iti || (fol. 1v1–6)

End

svakīyāṃ parakīyāṃ vā sāmānyavanitāṃ tathā ||

yajeyus tāḥ samākṛṣya kṣatraviṭśūdrajātaye⟨ḥ⟩ ||

pūjākāle ca deveśi vikāraṃ varjayet sadā ||

vikārāt siddhihāniḥ syāt sādhakasya na śaṃsayaḥ ||

iti ||

na⟪ṃ⟫ maṃtraṃ taṃtraṃ vā kim api khalu vid yo girisuto |

kvayāṃ<ref name="ftn3">For kvāyaṃ.</ref> kiṃ kurmas tava caraṇasevā na ciratā⟨ḥ⟩ ||<ref name="ftn4">Pāda b is unmetrical.</ref>

aye⟨ḥ⟩ mātaḥ prātaḥprabhṛtidivasās†tā vadhivayaṃ†

kaṭuṃbārtha śiva śiva nayāmo nijavayaḥ ||<ref name="ftn5">The meter is incorrect. One possible emendation: kuṭuṃbārthaṃ nityaṃ śiva śiva nayāmo nijavayaḥ.</ref> ❁ || ❁ || (fol. 40r7–9)

Colophon

iti śrīmacchrutismṛtipurāṇamatapramāṇavā(!)rāvārapāri(!)ṇasarvatantraca<ref name="ftn6">Some syllables are missing.</ref>dakṣiṇācāra-tantradhurīṇaśrījaye(!)rāmabhaṭṭasuta†vārasi†garbhasaṃbhavakāśināthaviracite śyāmābhaktisudhārṇave saptamas taraṅga[ḥ] || 7 || ❁ || ❁ ||

ayaṃ samāptasaptamas taraṅga(!) || || (fol. 40r10–11)

Microfilm Details

Reel No. A 189/17

Date of Filming 03-11-1971

Exposures 43

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 01-07-2008

Bibliography


<references/>